Declension table of ?vindhyāṭavī

Deva

FeminineSingularDualPlural
Nominativevindhyāṭavī vindhyāṭavyau vindhyāṭavyaḥ
Vocativevindhyāṭavi vindhyāṭavyau vindhyāṭavyaḥ
Accusativevindhyāṭavīm vindhyāṭavyau vindhyāṭavīḥ
Instrumentalvindhyāṭavyā vindhyāṭavībhyām vindhyāṭavībhiḥ
Dativevindhyāṭavyai vindhyāṭavībhyām vindhyāṭavībhyaḥ
Ablativevindhyāṭavyāḥ vindhyāṭavībhyām vindhyāṭavībhyaḥ
Genitivevindhyāṭavyāḥ vindhyāṭavyoḥ vindhyāṭavīnām
Locativevindhyāṭavyām vindhyāṭavyoḥ vindhyāṭavīṣu

Compound vindhyāṭavi - vindhyāṭavī -

Adverb -vindhyāṭavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria