Declension table of ?vindhitā

Deva

FeminineSingularDualPlural
Nominativevindhitā vindhite vindhitāḥ
Vocativevindhite vindhite vindhitāḥ
Accusativevindhitām vindhite vindhitāḥ
Instrumentalvindhitayā vindhitābhyām vindhitābhiḥ
Dativevindhitāyai vindhitābhyām vindhitābhyaḥ
Ablativevindhitāyāḥ vindhitābhyām vindhitābhyaḥ
Genitivevindhitāyāḥ vindhitayoḥ vindhitānām
Locativevindhitāyām vindhitayoḥ vindhitāsu

Adverb -vindhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria