सुबन्तावली ?विन्धस

Roma

पुमान्एकद्विबहु
प्रथमाविन्धसः विन्धसौ विन्धसाः
सम्बोधनम्विन्धस विन्धसौ विन्धसाः
द्वितीयाविन्धसम् विन्धसौ विन्धसान्
तृतीयाविन्धसेन विन्धसाभ्याम् विन्धसैः विन्धसेभिः
चतुर्थीविन्धसाय विन्धसाभ्याम् विन्धसेभ्यः
पञ्चमीविन्धसात् विन्धसाभ्याम् विन्धसेभ्यः
षष्ठीविन्धसस्य विन्धसयोः विन्धसानाम्
सप्तमीविन्धसे विन्धसयोः विन्धसेषु

समास विन्धस

अव्यय ॰विन्धसम् ॰विन्धसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria