Declension table of ?vindhanīya

Deva

NeuterSingularDualPlural
Nominativevindhanīyam vindhanīye vindhanīyāni
Vocativevindhanīya vindhanīye vindhanīyāni
Accusativevindhanīyam vindhanīye vindhanīyāni
Instrumentalvindhanīyena vindhanīyābhyām vindhanīyaiḥ
Dativevindhanīyāya vindhanīyābhyām vindhanīyebhyaḥ
Ablativevindhanīyāt vindhanīyābhyām vindhanīyebhyaḥ
Genitivevindhanīyasya vindhanīyayoḥ vindhanīyānām
Locativevindhanīye vindhanīyayoḥ vindhanīyeṣu

Compound vindhanīya -

Adverb -vindhanīyam -vindhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria