Declension table of ?vindatvat

Deva

MasculineSingularDualPlural
Nominativevindatvān vindatvantau vindatvantaḥ
Vocativevindatvan vindatvantau vindatvantaḥ
Accusativevindatvantam vindatvantau vindatvataḥ
Instrumentalvindatvatā vindatvadbhyām vindatvadbhiḥ
Dativevindatvate vindatvadbhyām vindatvadbhyaḥ
Ablativevindatvataḥ vindatvadbhyām vindatvadbhyaḥ
Genitivevindatvataḥ vindatvatoḥ vindatvatām
Locativevindatvati vindatvatoḥ vindatvatsu

Compound vindatvat -

Adverb -vindatvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria