Declension table of ?vindāna

Deva

NeuterSingularDualPlural
Nominativevindānam vindāne vindānāni
Vocativevindāna vindāne vindānāni
Accusativevindānam vindāne vindānāni
Instrumentalvindānena vindānābhyām vindānaiḥ
Dativevindānāya vindānābhyām vindānebhyaḥ
Ablativevindānāt vindānābhyām vindānebhyaḥ
Genitivevindānasya vindānayoḥ vindānānām
Locativevindāne vindānayoḥ vindāneṣu

Compound vindāna -

Adverb -vindānam -vindānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria