Declension table of ?vindāna

Deva

MasculineSingularDualPlural
Nominativevindānaḥ vindānau vindānāḥ
Vocativevindāna vindānau vindānāḥ
Accusativevindānam vindānau vindānān
Instrumentalvindānena vindānābhyām vindānaiḥ vindānebhiḥ
Dativevindānāya vindānābhyām vindānebhyaḥ
Ablativevindānāt vindānābhyām vindānebhyaḥ
Genitivevindānasya vindānayoḥ vindānānām
Locativevindāne vindānayoḥ vindāneṣu

Compound vindāna -

Adverb -vindānam -vindānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria