Declension table of vinaśvaratva

Deva

NeuterSingularDualPlural
Nominativevinaśvaratvam vinaśvaratve vinaśvaratvāni
Vocativevinaśvaratva vinaśvaratve vinaśvaratvāni
Accusativevinaśvaratvam vinaśvaratve vinaśvaratvāni
Instrumentalvinaśvaratvena vinaśvaratvābhyām vinaśvaratvaiḥ
Dativevinaśvaratvāya vinaśvaratvābhyām vinaśvaratvebhyaḥ
Ablativevinaśvaratvāt vinaśvaratvābhyām vinaśvaratvebhyaḥ
Genitivevinaśvaratvasya vinaśvaratvayoḥ vinaśvaratvānām
Locativevinaśvaratve vinaśvaratvayoḥ vinaśvaratveṣu

Compound vinaśvaratva -

Adverb -vinaśvaratvam -vinaśvaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria