सुबन्तावली ?विनययोगिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाविनययोगि विनययोगिनी विनययोगीनि
सम्बोधनम्विनययोगिन् विनययोगि विनययोगिनी विनययोगीनि
द्वितीयाविनययोगि विनययोगिनी विनययोगीनि
तृतीयाविनययोगिना विनययोगिभ्याम् विनययोगिभिः
चतुर्थीविनययोगिने विनययोगिभ्याम् विनययोगिभ्यः
पञ्चमीविनययोगिनः विनययोगिभ्याम् विनययोगिभ्यः
षष्ठीविनययोगिनः विनययोगिनोः विनययोगिनाम्
सप्तमीविनययोगिनि विनययोगिनोः विनययोगिषु

समास विनययोगि

अव्यय ॰विनययोगि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria