Declension table of vinayavatī

Deva

FeminineSingularDualPlural
Nominativevinayavatī vinayavatyau vinayavatyaḥ
Vocativevinayavati vinayavatyau vinayavatyaḥ
Accusativevinayavatīm vinayavatyau vinayavatīḥ
Instrumentalvinayavatyā vinayavatībhyām vinayavatībhiḥ
Dativevinayavatyai vinayavatībhyām vinayavatībhyaḥ
Ablativevinayavatyāḥ vinayavatībhyām vinayavatībhyaḥ
Genitivevinayavatyāḥ vinayavatyoḥ vinayavatīnām
Locativevinayavatyām vinayavatyoḥ vinayavatīṣu

Compound vinayavati - vinayavatī -

Adverb -vinayavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria