सुबन्तावली विनयवत्

Roma

पुमान्एकद्विबहु
प्रथमाविनयवान् विनयवन्तौ विनयवन्तः
सम्बोधनम्विनयवन् विनयवन्तौ विनयवन्तः
द्वितीयाविनयवन्तम् विनयवन्तौ विनयवतः
तृतीयाविनयवता विनयवद्भ्याम् विनयवद्भिः
चतुर्थीविनयवते विनयवद्भ्याम् विनयवद्भ्यः
पञ्चमीविनयवतः विनयवद्भ्याम् विनयवद्भ्यः
षष्ठीविनयवतः विनयवतोः विनयवताम्
सप्तमीविनयवति विनयवतोः विनयवत्सु

समास विनयवत्

अव्यय ॰विनयवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria