Declension table of vinayavat

Deva

MasculineSingularDualPlural
Nominativevinayavān vinayavantau vinayavantaḥ
Vocativevinayavan vinayavantau vinayavantaḥ
Accusativevinayavantam vinayavantau vinayavataḥ
Instrumentalvinayavatā vinayavadbhyām vinayavadbhiḥ
Dativevinayavate vinayavadbhyām vinayavadbhyaḥ
Ablativevinayavataḥ vinayavadbhyām vinayavadbhyaḥ
Genitivevinayavataḥ vinayavatoḥ vinayavatām
Locativevinayavati vinayavatoḥ vinayavatsu

Compound vinayavat -

Adverb -vinayavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria