सुबन्तावली ?विनयवल्ली

Roma

स्त्रीएकद्विबहु
प्रथमाविनयवल्ली विनयवल्ल्यौ विनयवल्ल्यः
सम्बोधनम्विनयवल्लि विनयवल्ल्यौ विनयवल्ल्यः
द्वितीयाविनयवल्लीम् विनयवल्ल्यौ विनयवल्लीः
तृतीयाविनयवल्ल्या विनयवल्लीभ्याम् विनयवल्लीभिः
चतुर्थीविनयवल्ल्यै विनयवल्लीभ्याम् विनयवल्लीभ्यः
पञ्चमीविनयवल्ल्याः विनयवल्लीभ्याम् विनयवल्लीभ्यः
षष्ठीविनयवल्ल्याः विनयवल्ल्योः विनयवल्लीनाम्
सप्तमीविनयवल्ल्याम् विनयवल्ल्योः विनयवल्लीषु

समास विनयवल्लि विनयवल्ली

अव्यय ॰विनयवल्लि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria