सुबन्तावली ?विनयसागर

Roma

पुमान्एकद्विबहु
प्रथमाविनयसागरः विनयसागरौ विनयसागराः
सम्बोधनम्विनयसागर विनयसागरौ विनयसागराः
द्वितीयाविनयसागरम् विनयसागरौ विनयसागरान्
तृतीयाविनयसागरेण विनयसागराभ्याम् विनयसागरैः विनयसागरेभिः
चतुर्थीविनयसागराय विनयसागराभ्याम् विनयसागरेभ्यः
पञ्चमीविनयसागरात् विनयसागराभ्याम् विनयसागरेभ्यः
षष्ठीविनयसागरस्य विनयसागरयोः विनयसागराणाम्
सप्तमीविनयसागरे विनयसागरयोः विनयसागरेषु

समास विनयसागर

अव्यय ॰विनयसागरम् ॰विनयसागरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria