सुबन्तावली ?विनयराम

Roma

पुमान्एकद्विबहु
प्रथमाविनयरामः विनयरामौ विनयरामाः
सम्बोधनम्विनयराम विनयरामौ विनयरामाः
द्वितीयाविनयरामम् विनयरामौ विनयरामान्
तृतीयाविनयरामेण विनयरामाभ्याम् विनयरामैः विनयरामेभिः
चतुर्थीविनयरामाय विनयरामाभ्याम् विनयरामेभ्यः
पञ्चमीविनयरामात् विनयरामाभ्याम् विनयरामेभ्यः
षष्ठीविनयरामस्य विनयरामयोः विनयरामाणाम्
सप्तमीविनयरामे विनयरामयोः विनयरामेषु

समास विनयराम

अव्यय ॰विनयरामम् ॰विनयरामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria