सुबन्तावली ?विनयनन्दिन्

Roma

पुमान्एकद्विबहु
प्रथमाविनयनन्दी विनयनन्दिनौ विनयनन्दिनः
सम्बोधनम्विनयनन्दिन् विनयनन्दिनौ विनयनन्दिनः
द्वितीयाविनयनन्दिनम् विनयनन्दिनौ विनयनन्दिनः
तृतीयाविनयनन्दिना विनयनन्दिभ्याम् विनयनन्दिभिः
चतुर्थीविनयनन्दिने विनयनन्दिभ्याम् विनयनन्दिभ्यः
पञ्चमीविनयनन्दिनः विनयनन्दिभ्याम् विनयनन्दिभ्यः
षष्ठीविनयनन्दिनः विनयनन्दिनोः विनयनन्दिनाम्
सप्तमीविनयनन्दिनि विनयनन्दिनोः विनयनन्दिषु

समास विनयनन्दि

अव्यय ॰विनयनन्दि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria