सुबन्तावली ?विनयना

Roma

स्त्रीएकद्विबहु
प्रथमाविनयना विनयने विनयनाः
सम्बोधनम्विनयने विनयने विनयनाः
द्वितीयाविनयनाम् विनयने विनयनाः
तृतीयाविनयनया विनयनाभ्याम् विनयनाभिः
चतुर्थीविनयनायै विनयनाभ्याम् विनयनाभ्यः
पञ्चमीविनयनायाः विनयनाभ्याम् विनयनाभ्यः
षष्ठीविनयनायाः विनयनयोः विनयनानाम्
सप्तमीविनयनायाम् विनयनयोः विनयनासु

अव्यय ॰विनयनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria