सुबन्तावली ?विनयमयी

Roma

स्त्रीएकद्विबहु
प्रथमाविनयमयी विनयमय्यौ विनयमय्यः
सम्बोधनम्विनयमयि विनयमय्यौ विनयमय्यः
द्वितीयाविनयमयीम् विनयमय्यौ विनयमयीः
तृतीयाविनयमय्या विनयमयीभ्याम् विनयमयीभिः
चतुर्थीविनयमय्यै विनयमयीभ्याम् विनयमयीभ्यः
पञ्चमीविनयमय्याः विनयमयीभ्याम् विनयमयीभ्यः
षष्ठीविनयमय्याः विनयमय्योः विनयमयीनाम्
सप्तमीविनयमय्याम् विनयमय्योः विनयमयीषु

समास विनयमयि विनयमयी

अव्यय ॰विनयमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria