सुबन्तावली ?विनयमय

Roma

पुमान्एकद्विबहु
प्रथमाविनयमयः विनयमयौ विनयमयाः
सम्बोधनम्विनयमय विनयमयौ विनयमयाः
द्वितीयाविनयमयम् विनयमयौ विनयमयान्
तृतीयाविनयमयेन विनयमयाभ्याम् विनयमयैः विनयमयेभिः
चतुर्थीविनयमयाय विनयमयाभ्याम् विनयमयेभ्यः
पञ्चमीविनयमयात् विनयमयाभ्याम् विनयमयेभ्यः
षष्ठीविनयमयस्य विनयमययोः विनयमयानाम्
सप्तमीविनयमये विनयमययोः विनयमयेषु

समास विनयमय

अव्यय ॰विनयमयम् ॰विनयमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria