सुबन्तावली ?विनयग्राहिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाविनयग्राहि विनयग्राहिणी विनयग्राहीणि
सम्बोधनम्विनयग्राहिन् विनयग्राहि विनयग्राहिणी विनयग्राहीणि
द्वितीयाविनयग्राहि विनयग्राहिणी विनयग्राहीणि
तृतीयाविनयग्राहिणा विनयग्राहिभ्याम् विनयग्राहिभिः
चतुर्थीविनयग्राहिणे विनयग्राहिभ्याम् विनयग्राहिभ्यः
पञ्चमीविनयग्राहिणः विनयग्राहिभ्याम् विनयग्राहिभ्यः
षष्ठीविनयग्राहिणः विनयग्राहिणोः विनयग्राहिणाम्
सप्तमीविनयग्राहिणि विनयग्राहिणोः विनयग्राहिषु

समास विनयग्राहि

अव्यय ॰विनयग्राहि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria