सुबन्तावली विनयधर

Roma

पुमान्एकद्विबहु
प्रथमाविनयधरः विनयधरौ विनयधराः
सम्बोधनम्विनयधर विनयधरौ विनयधराः
द्वितीयाविनयधरम् विनयधरौ विनयधरान्
तृतीयाविनयधरेण विनयधराभ्याम् विनयधरैः विनयधरेभिः
चतुर्थीविनयधराय विनयधराभ्याम् विनयधरेभ्यः
पञ्चमीविनयधरात् विनयधराभ्याम् विनयधरेभ्यः
षष्ठीविनयधरस्य विनयधरयोः विनयधराणाम्
सप्तमीविनयधरे विनयधरयोः विनयधरेषु

समास विनयधर

अव्यय ॰विनयधरम् ॰विनयधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria