Declension table of ?vinayadeva

Deva

MasculineSingularDualPlural
Nominativevinayadevaḥ vinayadevau vinayadevāḥ
Vocativevinayadeva vinayadevau vinayadevāḥ
Accusativevinayadevam vinayadevau vinayadevān
Instrumentalvinayadevena vinayadevābhyām vinayadevaiḥ vinayadevebhiḥ
Dativevinayadevāya vinayadevābhyām vinayadevebhyaḥ
Ablativevinayadevāt vinayadevābhyām vinayadevebhyaḥ
Genitivevinayadevasya vinayadevayoḥ vinayadevānām
Locativevinayadeve vinayadevayoḥ vinayadeveṣu

Compound vinayadeva -

Adverb -vinayadevam -vinayadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria