सुबन्तावली ?विनयभाज्

Roma

पुमान्एकद्विबहु
प्रथमाविनयभाक् विनयभाजौ विनयभाजः
सम्बोधनम्विनयभाक् विनयभाजौ विनयभाजः
द्वितीयाविनयभाजम् विनयभाजौ विनयभाजः
तृतीयाविनयभाजा विनयभाग्भ्याम् विनयभाग्भिः
चतुर्थीविनयभाजे विनयभाग्भ्याम् विनयभाग्भ्यः
पञ्चमीविनयभाजः विनयभाग्भ्याम् विनयभाग्भ्यः
षष्ठीविनयभाजः विनयभाजोः विनयभाजाम्
सप्तमीविनयभाजि विनयभाजोः विनयभाक्षु

समास विनयभाक्

अव्यय ॰विनयभाक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria