सुबन्तावली ?विनयावनता

Roma

स्त्रीएकद्विबहु
प्रथमाविनयावनता विनयावनते विनयावनताः
सम्बोधनम्विनयावनते विनयावनते विनयावनताः
द्वितीयाविनयावनताम् विनयावनते विनयावनताः
तृतीयाविनयावनतया विनयावनताभ्याम् विनयावनताभिः
चतुर्थीविनयावनतायै विनयावनताभ्याम् विनयावनताभ्यः
पञ्चमीविनयावनतायाः विनयावनताभ्याम् विनयावनताभ्यः
षष्ठीविनयावनतायाः विनयावनतयोः विनयावनतानाम्
सप्तमीविनयावनतायाम् विनयावनतयोः विनयावनतासु

अव्यय ॰विनयावनतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria