सुबन्तावली ?विनयावनत

Roma

नपुंसकम्एकद्विबहु
प्रथमाविनयावनतम् विनयावनते विनयावनतानि
सम्बोधनम्विनयावनत विनयावनते विनयावनतानि
द्वितीयाविनयावनतम् विनयावनते विनयावनतानि
तृतीयाविनयावनतेन विनयावनताभ्याम् विनयावनतैः
चतुर्थीविनयावनताय विनयावनताभ्याम् विनयावनतेभ्यः
पञ्चमीविनयावनतात् विनयावनताभ्याम् विनयावनतेभ्यः
षष्ठीविनयावनतस्य विनयावनतयोः विनयावनतानाम्
सप्तमीविनयावनते विनयावनतयोः विनयावनतेषु

समास विनयावनत

अव्यय ॰विनयावनतम् ॰विनयावनतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria