Declension table of ?vinatodara

Deva

NeuterSingularDualPlural
Nominativevinatodaram vinatodare vinatodarāṇi
Vocativevinatodara vinatodare vinatodarāṇi
Accusativevinatodaram vinatodare vinatodarāṇi
Instrumentalvinatodareṇa vinatodarābhyām vinatodaraiḥ
Dativevinatodarāya vinatodarābhyām vinatodarebhyaḥ
Ablativevinatodarāt vinatodarābhyām vinatodarebhyaḥ
Genitivevinatodarasya vinatodarayoḥ vinatodarāṇām
Locativevinatodare vinatodarayoḥ vinatodareṣu

Compound vinatodara -

Adverb -vinatodaram -vinatodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria