Declension table of ?vinatānanda

Deva

MasculineSingularDualPlural
Nominativevinatānandaḥ vinatānandau vinatānandāḥ
Vocativevinatānanda vinatānandau vinatānandāḥ
Accusativevinatānandam vinatānandau vinatānandān
Instrumentalvinatānandena vinatānandābhyām vinatānandaiḥ vinatānandebhiḥ
Dativevinatānandāya vinatānandābhyām vinatānandebhyaḥ
Ablativevinatānandāt vinatānandābhyām vinatānandebhyaḥ
Genitivevinatānandasya vinatānandayoḥ vinatānandānām
Locativevinatānande vinatānandayoḥ vinatānandeṣu

Compound vinatānanda -

Adverb -vinatānandam -vinatānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria