सुबन्तावली विनत

Roma

पुमान्एकद्विबहु
प्रथमाविनतः विनतौ विनताः
सम्बोधनम्विनत विनतौ विनताः
द्वितीयाविनतम् विनतौ विनतान्
तृतीयाविनतेन विनताभ्याम् विनतैः विनतेभिः
चतुर्थीविनताय विनताभ्याम् विनतेभ्यः
पञ्चमीविनतात् विनताभ्याम् विनतेभ्यः
षष्ठीविनतस्य विनतयोः विनतानाम्
सप्तमीविनते विनतयोः विनतेषु

समास विनत

अव्यय ॰विनतम् ॰विनतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria