Declension table of vinata

Deva

MasculineSingularDualPlural
Nominativevinataḥ vinatau vinatāḥ
Vocativevinata vinatau vinatāḥ
Accusativevinatam vinatau vinatān
Instrumentalvinatena vinatābhyām vinataiḥ vinatebhiḥ
Dativevinatāya vinatābhyām vinatebhyaḥ
Ablativevinatāt vinatābhyām vinatebhyaḥ
Genitivevinatasya vinatayoḥ vinatānām
Locativevinate vinatayoḥ vinateṣu

Compound vinata -

Adverb -vinatam -vinatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria