सुबन्तावली ?विनदा

Roma

स्त्रीएकद्विबहु
प्रथमाविनदा विनदे विनदाः
सम्बोधनम्विनदे विनदे विनदाः
द्वितीयाविनदाम् विनदे विनदाः
तृतीयाविनदया विनदाभ्याम् विनदाभिः
चतुर्थीविनदायै विनदाभ्याम् विनदाभ्यः
पञ्चमीविनदायाः विनदाभ्याम् विनदाभ्यः
षष्ठीविनदायाः विनदयोः विनदानाम्
सप्तमीविनदायाम् विनदयोः विनदासु

अव्यय ॰विनदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria