Declension table of ?vināśyatva

Deva

NeuterSingularDualPlural
Nominativevināśyatvam vināśyatve vināśyatvāni
Vocativevināśyatva vināśyatve vināśyatvāni
Accusativevināśyatvam vināśyatve vināśyatvāni
Instrumentalvināśyatvena vināśyatvābhyām vināśyatvaiḥ
Dativevināśyatvāya vināśyatvābhyām vināśyatvebhyaḥ
Ablativevināśyatvāt vināśyatvābhyām vināśyatvebhyaḥ
Genitivevināśyatvasya vināśyatvayoḥ vināśyatvānām
Locativevināśyatve vināśyatvayoḥ vināśyatveṣu

Compound vināśyatva -

Adverb -vināśyatvam -vināśyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria