Declension table of ?vināśonmukha

Deva

NeuterSingularDualPlural
Nominativevināśonmukham vināśonmukhe vināśonmukhāni
Vocativevināśonmukha vināśonmukhe vināśonmukhāni
Accusativevināśonmukham vināśonmukhe vināśonmukhāni
Instrumentalvināśonmukhena vināśonmukhābhyām vināśonmukhaiḥ
Dativevināśonmukhāya vināśonmukhābhyām vināśonmukhebhyaḥ
Ablativevināśonmukhāt vināśonmukhābhyām vināśonmukhebhyaḥ
Genitivevināśonmukhasya vināśonmukhayoḥ vināśonmukhānām
Locativevināśonmukhe vināśonmukhayoḥ vināśonmukheṣu

Compound vināśonmukha -

Adverb -vināśonmukham -vināśonmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria