Declension table of vināśita

Deva

NeuterSingularDualPlural
Nominativevināśitam vināśite vināśitāni
Vocativevināśita vināśite vināśitāni
Accusativevināśitam vināśite vināśitāni
Instrumentalvināśitena vināśitābhyām vināśitaiḥ
Dativevināśitāya vināśitābhyām vināśitebhyaḥ
Ablativevināśitāt vināśitābhyām vināśitebhyaḥ
Genitivevināśitasya vināśitayoḥ vināśitānām
Locativevināśite vināśitayoḥ vināśiteṣu

Compound vināśita -

Adverb -vināśitam -vināśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria