Declension table of ?vināśasambhava

Deva

MasculineSingularDualPlural
Nominativevināśasambhavaḥ vināśasambhavau vināśasambhavāḥ
Vocativevināśasambhava vināśasambhavau vināśasambhavāḥ
Accusativevināśasambhavam vināśasambhavau vināśasambhavān
Instrumentalvināśasambhavena vināśasambhavābhyām vināśasambhavaiḥ vināśasambhavebhiḥ
Dativevināśasambhavāya vināśasambhavābhyām vināśasambhavebhyaḥ
Ablativevināśasambhavāt vināśasambhavābhyām vināśasambhavebhyaḥ
Genitivevināśasambhavasya vināśasambhavayoḥ vināśasambhavānām
Locativevināśasambhave vināśasambhavayoḥ vināśasambhaveṣu

Compound vināśasambhava -

Adverb -vināśasambhavam -vināśasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria