Declension table of ?vināśanī

Deva

FeminineSingularDualPlural
Nominativevināśanī vināśanyau vināśanyaḥ
Vocativevināśani vināśanyau vināśanyaḥ
Accusativevināśanīm vināśanyau vināśanīḥ
Instrumentalvināśanyā vināśanībhyām vināśanībhiḥ
Dativevināśanyai vināśanībhyām vināśanībhyaḥ
Ablativevināśanyāḥ vināśanībhyām vināśanībhyaḥ
Genitivevināśanyāḥ vināśanyoḥ vināśanīnām
Locativevināśanyām vināśanyoḥ vināśanīṣu

Compound vināśani - vināśanī -

Adverb -vināśani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria