Declension table of ?vināśahetu

Deva

NeuterSingularDualPlural
Nominativevināśahetu vināśahetunī vināśahetūni
Vocativevināśahetu vināśahetunī vināśahetūni
Accusativevināśahetu vināśahetunī vināśahetūni
Instrumentalvināśahetunā vināśahetubhyām vināśahetubhiḥ
Dativevināśahetune vināśahetubhyām vināśahetubhyaḥ
Ablativevināśahetunaḥ vināśahetubhyām vināśahetubhyaḥ
Genitivevināśahetunaḥ vināśahetunoḥ vināśahetūnām
Locativevināśahetuni vināśahetunoḥ vināśahetuṣu

Compound vināśahetu -

Adverb -vināśahetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria