Declension table of ?vināśadharman

Deva

NeuterSingularDualPlural
Nominativevināśadharma vināśadharmaṇī vināśadharmāṇi
Vocativevināśadharman vināśadharma vināśadharmaṇī vināśadharmāṇi
Accusativevināśadharma vināśadharmaṇī vināśadharmāṇi
Instrumentalvināśadharmaṇā vināśadharmabhyām vināśadharmabhiḥ
Dativevināśadharmaṇe vināśadharmabhyām vināśadharmabhyaḥ
Ablativevināśadharmaṇaḥ vināśadharmabhyām vināśadharmabhyaḥ
Genitivevināśadharmaṇaḥ vināśadharmaṇoḥ vināśadharmaṇām
Locativevināśadharmaṇi vināśadharmaṇoḥ vināśadharmasu

Compound vināśadharma -

Adverb -vināśadharma -vināśadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria