Declension table of ?vināśānta

Deva

NeuterSingularDualPlural
Nominativevināśāntam vināśānte vināśāntāni
Vocativevināśānta vināśānte vināśāntāni
Accusativevināśāntam vināśānte vināśāntāni
Instrumentalvināśāntena vināśāntābhyām vināśāntaiḥ
Dativevināśāntāya vināśāntābhyām vināśāntebhyaḥ
Ablativevināśāntāt vināśāntābhyām vināśāntebhyaḥ
Genitivevināśāntasya vināśāntayoḥ vināśāntānām
Locativevināśānte vināśāntayoḥ vināśānteṣu

Compound vināśānta -

Adverb -vināśāntam -vināśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria