Declension table of ?vināyakaśāntipaddhati

Deva

FeminineSingularDualPlural
Nominativevināyakaśāntipaddhatiḥ vināyakaśāntipaddhatī vināyakaśāntipaddhatayaḥ
Vocativevināyakaśāntipaddhate vināyakaśāntipaddhatī vināyakaśāntipaddhatayaḥ
Accusativevināyakaśāntipaddhatim vināyakaśāntipaddhatī vināyakaśāntipaddhatīḥ
Instrumentalvināyakaśāntipaddhatyā vināyakaśāntipaddhatibhyām vināyakaśāntipaddhatibhiḥ
Dativevināyakaśāntipaddhatyai vināyakaśāntipaddhataye vināyakaśāntipaddhatibhyām vināyakaśāntipaddhatibhyaḥ
Ablativevināyakaśāntipaddhatyāḥ vināyakaśāntipaddhateḥ vināyakaśāntipaddhatibhyām vināyakaśāntipaddhatibhyaḥ
Genitivevināyakaśāntipaddhatyāḥ vināyakaśāntipaddhateḥ vināyakaśāntipaddhatyoḥ vināyakaśāntipaddhatīnām
Locativevināyakaśāntipaddhatyām vināyakaśāntipaddhatau vināyakaśāntipaddhatyoḥ vināyakaśāntipaddhatiṣu

Compound vināyakaśāntipaddhati -

Adverb -vināyakaśāntipaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria