सुबन्तावली ?विनायकस्तवराज

Roma

पुमान्एकद्विबहु
प्रथमाविनायकस्तवराजः विनायकस्तवराजौ विनायकस्तवराजाः
सम्बोधनम्विनायकस्तवराज विनायकस्तवराजौ विनायकस्तवराजाः
द्वितीयाविनायकस्तवराजम् विनायकस्तवराजौ विनायकस्तवराजान्
तृतीयाविनायकस्तवराजेन विनायकस्तवराजाभ्याम् विनायकस्तवराजैः विनायकस्तवराजेभिः
चतुर्थीविनायकस्तवराजाय विनायकस्तवराजाभ्याम् विनायकस्तवराजेभ्यः
पञ्चमीविनायकस्तवराजात् विनायकस्तवराजाभ्याम् विनायकस्तवराजेभ्यः
षष्ठीविनायकस्तवराजस्य विनायकस्तवराजयोः विनायकस्तवराजानाम्
सप्तमीविनायकस्तवराजे विनायकस्तवराजयोः विनायकस्तवराजेषु

समास विनायकस्तवराज

अव्यय ॰विनायकस्तवराजम् ॰विनायकस्तवराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria