Declension table of ?vināyakapūjāvidhi

Deva

MasculineSingularDualPlural
Nominativevināyakapūjāvidhiḥ vināyakapūjāvidhī vināyakapūjāvidhayaḥ
Vocativevināyakapūjāvidhe vināyakapūjāvidhī vināyakapūjāvidhayaḥ
Accusativevināyakapūjāvidhim vināyakapūjāvidhī vināyakapūjāvidhīn
Instrumentalvināyakapūjāvidhinā vināyakapūjāvidhibhyām vināyakapūjāvidhibhiḥ
Dativevināyakapūjāvidhaye vināyakapūjāvidhibhyām vināyakapūjāvidhibhyaḥ
Ablativevināyakapūjāvidheḥ vināyakapūjāvidhibhyām vināyakapūjāvidhibhyaḥ
Genitivevināyakapūjāvidheḥ vināyakapūjāvidhyoḥ vināyakapūjāvidhīnām
Locativevināyakapūjāvidhau vināyakapūjāvidhyoḥ vināyakapūjāvidhiṣu

Compound vināyakapūjāvidhi -

Adverb -vināyakapūjāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria