Declension table of ?vināyakāvirbhāva

Deva

MasculineSingularDualPlural
Nominativevināyakāvirbhāvaḥ vināyakāvirbhāvau vināyakāvirbhāvāḥ
Vocativevināyakāvirbhāva vināyakāvirbhāvau vināyakāvirbhāvāḥ
Accusativevināyakāvirbhāvam vināyakāvirbhāvau vināyakāvirbhāvān
Instrumentalvināyakāvirbhāveṇa vināyakāvirbhāvābhyām vināyakāvirbhāvaiḥ vināyakāvirbhāvebhiḥ
Dativevināyakāvirbhāvāya vināyakāvirbhāvābhyām vināyakāvirbhāvebhyaḥ
Ablativevināyakāvirbhāvāt vināyakāvirbhāvābhyām vināyakāvirbhāvebhyaḥ
Genitivevināyakāvirbhāvasya vināyakāvirbhāvayoḥ vināyakāvirbhāvāṇām
Locativevināyakāvirbhāve vināyakāvirbhāvayoḥ vināyakāvirbhāveṣu

Compound vināyakāvirbhāva -

Adverb -vināyakāvirbhāvam -vināyakāvirbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria