Declension table of vināyaka

Deva

NeuterSingularDualPlural
Nominativevināyakam vināyake vināyakāni
Vocativevināyaka vināyake vināyakāni
Accusativevināyakam vināyake vināyakāni
Instrumentalvināyakena vināyakābhyām vināyakaiḥ
Dativevināyakāya vināyakābhyām vināyakebhyaḥ
Ablativevināyakāt vināyakābhyām vināyakebhyaḥ
Genitivevināyakasya vināyakayoḥ vināyakānām
Locativevināyake vināyakayoḥ vināyakeṣu

Compound vināyaka -

Adverb -vināyakam -vināyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria