Declension table of vināyaka

Deva

MasculineSingularDualPlural
Nominativevināyakaḥ vināyakau vināyakāḥ
Vocativevināyaka vināyakau vināyakāḥ
Accusativevināyakam vināyakau vināyakān
Instrumentalvināyakena vināyakābhyām vināyakaiḥ vināyakebhiḥ
Dativevināyakāya vināyakābhyām vināyakebhyaḥ
Ablativevināyakāt vināyakābhyām vināyakebhyaḥ
Genitivevināyakasya vināyakayoḥ vināyakānām
Locativevināyake vināyakayoḥ vināyakeṣu

Compound vināyaka -

Adverb -vināyakam -vināyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria