Declension table of ?vināvāsa

Deva

MasculineSingularDualPlural
Nominativevināvāsaḥ vināvāsau vināvāsāḥ
Vocativevināvāsa vināvāsau vināvāsāḥ
Accusativevināvāsam vināvāsau vināvāsān
Instrumentalvināvāsena vināvāsābhyām vināvāsaiḥ vināvāsebhiḥ
Dativevināvāsāya vināvāsābhyām vināvāsebhyaḥ
Ablativevināvāsāt vināvāsābhyām vināvāsebhyaḥ
Genitivevināvāsasya vināvāsayoḥ vināvāsānām
Locativevināvāse vināvāsayoḥ vināvāseṣu

Compound vināvāsa -

Adverb -vināvāsam -vināvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria