Declension table of ?vinākṛta

Deva

MasculineSingularDualPlural
Nominativevinākṛtaḥ vinākṛtau vinākṛtāḥ
Vocativevinākṛta vinākṛtau vinākṛtāḥ
Accusativevinākṛtam vinākṛtau vinākṛtān
Instrumentalvinākṛtena vinākṛtābhyām vinākṛtaiḥ vinākṛtebhiḥ
Dativevinākṛtāya vinākṛtābhyām vinākṛtebhyaḥ
Ablativevinākṛtāt vinākṛtābhyām vinākṛtebhyaḥ
Genitivevinākṛtasya vinākṛtayoḥ vinākṛtānām
Locativevinākṛte vinākṛtayoḥ vinākṛteṣu

Compound vinākṛta -

Adverb -vinākṛtam -vinākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria