Declension table of ?vinādin

Deva

MasculineSingularDualPlural
Nominativevinādī vinādinau vinādinaḥ
Vocativevinādin vinādinau vinādinaḥ
Accusativevinādinam vinādinau vinādinaḥ
Instrumentalvinādinā vinādibhyām vinādibhiḥ
Dativevinādine vinādibhyām vinādibhyaḥ
Ablativevinādinaḥ vinādibhyām vinādibhyaḥ
Genitivevinādinaḥ vinādinoḥ vinādinām
Locativevinādini vinādinoḥ vinādiṣu

Compound vinādi -

Adverb -vinādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria