Declension table of ?vinābhāvyā

Deva

FeminineSingularDualPlural
Nominativevinābhāvyā vinābhāvye vinābhāvyāḥ
Vocativevinābhāvye vinābhāvye vinābhāvyāḥ
Accusativevinābhāvyām vinābhāvye vinābhāvyāḥ
Instrumentalvinābhāvyayā vinābhāvyābhyām vinābhāvyābhiḥ
Dativevinābhāvyāyai vinābhāvyābhyām vinābhāvyābhyaḥ
Ablativevinābhāvyāyāḥ vinābhāvyābhyām vinābhāvyābhyaḥ
Genitivevinābhāvyāyāḥ vinābhāvyayoḥ vinābhāvyānām
Locativevinābhāvyāyām vinābhāvyayoḥ vinābhāvyāsu

Adverb -vinābhāvyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria