Declension table of ?vinābhāvya

Deva

NeuterSingularDualPlural
Nominativevinābhāvyam vinābhāvye vinābhāvyāni
Vocativevinābhāvya vinābhāvye vinābhāvyāni
Accusativevinābhāvyam vinābhāvye vinābhāvyāni
Instrumentalvinābhāvyena vinābhāvyābhyām vinābhāvyaiḥ
Dativevinābhāvyāya vinābhāvyābhyām vinābhāvyebhyaḥ
Ablativevinābhāvyāt vinābhāvyābhyām vinābhāvyebhyaḥ
Genitivevinābhāvyasya vinābhāvyayoḥ vinābhāvyānām
Locativevinābhāvye vinābhāvyayoḥ vinābhāvyeṣu

Compound vinābhāvya -

Adverb -vinābhāvyam -vinābhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria