Declension table of vinābhāva

Deva

MasculineSingularDualPlural
Nominativevinābhāvaḥ vinābhāvau vinābhāvāḥ
Vocativevinābhāva vinābhāvau vinābhāvāḥ
Accusativevinābhāvam vinābhāvau vinābhāvān
Instrumentalvinābhāvena vinābhāvābhyām vinābhāvaiḥ vinābhāvebhiḥ
Dativevinābhāvāya vinābhāvābhyām vinābhāvebhyaḥ
Ablativevinābhāvāt vinābhāvābhyām vinābhāvebhyaḥ
Genitivevinābhāvasya vinābhāvayoḥ vinābhāvānām
Locativevinābhāve vinābhāvayoḥ vinābhāveṣu

Compound vinābhāva -

Adverb -vinābhāvam -vinābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria